Kumara Mangala Stotram With Lyrics | कुमारा मंगला स्तोत्र | Lord Kartikeya Stotram | Rajshri Soul
  • last year
Listen to Kumara Mangala Stotram on at rajshrisoul and seek blessing from Lord Kartikeya.

Lyrics-
यज्ञोपवीती कृत भोगिराजो
गणाधिराजो गजराज वक्त्रः ।
सुराधि राजार्चित पादपद्मः
सदा कुमाराय शुभं करोतु ॥ १॥

विधातृ पद्माक्ष महोक्षवाहाः
सरस्वती श्री गिरिजा समेताः ।
आयुः श्रियं भूमिमनन्त रूपं
भद्रं कुमाराय शुभं दिशन्तु ॥ २॥

मासाश्च पक्षाश्च दिनानि ताराः
राशिश्च योगाः करणानि सम्यक्
ग्रहाश्च सर्वेऽदितिजा स्समस्थाः
श्रियं कुमाराय शुभं दिशन्तु ॥ ३॥

ऋतुर्वसन्तः सुरभिः सुधा च
वायुस्तथा दक्षिणनामधेयः ।
पुष्पाणि शश्वत्सुरभीणि कामः
श्रियं कुमाराय शुभं करोतु ॥ ४॥

भानुस्त्रिलोकी तिलकोऽमलात्मा
कस्तूरि कालंकृत वामभागः ।
पम्पासरश्चैव स सागरश्च
श्रियं कुमाराय शुभं करोतु ॥ ५॥

भास्वत्सुधारोचि किरीटभूषा
कीर्त्या समं शुभ्र सुगात्र शोभा ।
सरस्वती सर्वजनाभिवन्द्या
श्रियं कुमाराय शुभं करोतु ॥ ६॥

आनन्दयन्निन्दु कलावतंसो
मुखोत्पलं पर्वतराजपुत्र्याः ।
स्पृसन् सलीलं कुचकुम्भयुग्मं
श्रियं कुमाराय शुभं करोतु ॥ ७॥

वृषस्थितः शूलधरः पिनाकी
गिरिन्द्र जालंकृत वामभागः ।
समस्त कल्याणकरः श्रितानां
श्रियं कुमाराय शुभं करोतु ॥ ८॥

लोकान शेषानवगाहमाना
प्राज्यैः पयोभिः परिवर्धमाना ।
भागीरथी भासुरवीचिमाला
श्रियं कुमाराय शुभं करोतु ॥ ९॥

श्रद्धां च मेधां च यशश्च विद्यां
प्रज्ञां च बुद्धिं बलसम्पदौ च
आयुष्यमारोग्यमतीव तेजः
सदा कुमाराय शुभं करोतु ॥ १०॥
Recommended