Shrimannamra sura surendra mukuta pradyota ratnaprabha bhasvatpadanakhendavah pravachanam bhodhindavah sthayinah ye sarve jina siddha suryanugatas te pathakah sadhavah stutya yogijanaishcha panchaguravah kurvantu te mangalam
Samyagdarshana bodha vrattamamalam ratnatrayam pavanam mukti shri nagaradhinatha jinapat yuktopavargapradah dharmah suktisudha cha chaityamakhilam chaityalayah shryalayah proktam cha trividham chaturvidhamami kurvantu te mangalam
nabheyadijinadhipastribhuvana khyatashchaturvinshatih shrimanto bharateshvara prabhrutayo ye chakrino dvadasha ye vishnu prativishnu langaladharah saptottaravinshatis traikalye prathitastrishashti purushah kurvantu te mangalam
ye sarvaushadhi ruddhayah sutapaso vruddhingatah pancha ye ye chashtanga mahanimittakushala yeshtauvidhashcharinah panchajnanadharastrayopi balino ye buddhiruddhishwarah saptaite sakalarchita ganabhrutah kurvantu te mangalam
jyotirvyantara bhavanamaragruhe merau kuladrau sthitah jambushalmali chaitya shakhishu tatha vakshararupyadrishu Ikshvakara girau cha kundalanage dvipe cha nandishvare shaile ye manujottare jina gruhah kurvantu te mangalam
Sarpo haralata bhavatyasilata satpushpadamayate sampadhyeta rasayanam vishamapi pritim vidhatte ripuh deva yanti vasham prasannamanasah kim va bahu brumahe dharmadeva nabhopi varshati nagaih kurvantu te mangalam
yo garbhavatarotsavo bhagavatam janmabhishekotsavo yo jatah parinishkramena vibhavo yah kevalajnanabhak yah kaivalyapura pravesha mahima sambhavinah swargibhih kalyanani cha tani pancha satatam kurvantu te mangalam