Rudrashtakam - Namami Shamishan Nirvan Roopam Full Song | Shiv Stotram | Shiva Songs | Bhakti Son

  • last month
श्री रुद्राष्टकम
Shri Rudrashtakam

ॐ नमः शिवाय
Om Namah Shivaya

नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
Vibhum Vyaapakam Brahma-Veda-Svaruupam
निजं निर्गुणं निर्विकल्पं निरीहं
Nijam Nirgunnam Nirvikalpam Niriiham
चिदाकाशमाकाशवासं भजेऽहम्
Cidaakaasham-Aakaasha-Vaasam Bhaje-[A]ham
नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
Vibhum Vyaapakam Brahma-Veda-Svaruupam

निराकारमोङ्करमूलं तुरीयं
Niraakaaram-Ongkara-Muulam Turiiyam
गिराज्ञानगोतीतमीशं गिरीशम्
Giraa-Jnyaana-Go-[A]tiitam-Iisham Giriisham
करालं महाकालकालं कृपालं
Karaalam Mahaakaala-Kaalam Krpaalam
गुणागारसंसारपारं नतोऽहम्
Gunna-[A]agaara-Samsaara-Paaram Nato-[A]ham
नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
Vibhum Vyaapakam Brahma-Veda-Svaruupam

तुषाराद्रिसंकाशगौरं गभिरं
Tussaara-Adri-Samkaasha-Gauram Gabhiram
मनोभूतकोटिप्रभाश्री शरीरम्
Mano-Bhuuta-Kotti-Prabhaa-Shrii Shariiram
स्फुरन्मौलिकल्लोलिनी चारुगङ्गा
Sphuran-Mauli-Kallolinii Caaru-Ganggaa
लसद्भालबालेन्दु कण्ठे भुजङ्गा
Lasad-Bhaala-Baale[a-I]ndu Kanntthe Bhujanggaa
चलत्कुण्डलं भ्रूसुनेत्रं विशालं
Calat-Kunnddalam Bhruu-Sunetram Vishaalam
प्रसन्नाननं नीलकण्ठं दयालम्
Prasanna-[A]ananam Niila-Kannttham Dayaalam
मृगाधीशचर्माम्बरं मुण्डमालं
Mrga-Adhiisha-Carma-Ambaram Munndda-Maalam
प्रियं शङ्करं सर्वनाथं भजामि
Priyam Shangkaram Sarva-Naatham Bhajaami
नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
Vibhum Vyaapakam Brahma-Veda-Svaruupam

प्रचण्डं प्रकृष्टं प्रगल्भं परेशं
Pracannddam Prakrssttam Pragalbham Pare[a-Ii]sham
अखण्डं अजं भानुकोटिप्रकाशं
Akhannddam Ajam Bhaanu-Kotti-Prakaasham
त्र्यःशूलनिर्मूलनं शूलपाणिं
Tryah-Shuula-Nirmuulanam Shuula-Paannim
भजेऽहं भवानीपतिं भावगम्यम्
Bhaje[a-A]ham Bhavaanii-Patim Bhaava-Gamya
नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
Vibhum Vyaapakam Brahma-Veda-Svaruupam

कलातीतकल्याण कल्पान्तकारी
Kalaatiita-Kalyaanna Kalpa-Anta-Kaarii
सदा सज्जनानन्ददाता पुरारी
Sadaa Sajjana-[A]ananda-Daataa Pura-Arii
चिदानन्दसंदोह मोहापहारी
Cid-Aananda-Samdoha Moha-Apahaarii
प्रसीद प्रसीद प्रभो मन्मथारी
Prasiida Prasiida Prabho Manmatha-Arii
न यावद् उमानाथपादारविन्दं
Na Yaavad Umaa-Naatha-Paada-Aravindam
भजन्तीह लोके परे वा नराणाम्
Bhajanti-Iha Loke Pare Vaa Naraannaam
न तावत्सुखं शान्ति सन्तापनाशं
Na Taavat-Sukham Shaanti Santaapa-Naasham
प्रसीद प्रभो सर्वभूताधिवासं
Prasiida Prabho Sarva-Bhuuta-Adhi-Vaasam

नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
Vibhum Vyaapakam Brahma-Veda-Svaruupam

न जानामि योगं जपं नैव पूजां
Na Jaanaami Yogam Japam Naiva Puujaam
नतोऽहं सदा सर्वदा शम्भुतुभ्यम्
Natoham Sadaa Sarvadaa Shambhu-Tubhyam
जराजन्मदुःखौघ तातप्यमानं
Jaraa-Janma-Duhkhau-[A]gha Taatapyamaanam
रभो पाहि आपन्नमामीश शंभो
Prabho Paahi Aapanna-Maam-Iisha Shambho
नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam

Recommended