Ghorkashtodharan Stotra - With Lyrics | घोरकष्टोद्धरण स्तोत्र | Dattatreya Songs | Devotional Songs
  • 2 years ago
Dattatreya, or Sri Datta, as he is also referred to, is a Hindu deity who is also regarded as an aspect of the Divine Trinity or Trimurti of Brahma, Vishnu and Maheshwara. The name "Dattatreya" is derived from two Sanskrit words, Datta (which means "given") and Atreya (which refers to the sage Atri, who was also Datta’s biological father).

In the Nath tradition of Hinduism, Dattatreya is considered to be an avatar or reincarnation of Lord Shiva and is revered as the Adi-Guru or the First Teacher of the Adinath Sampradaya of the Nath sect of followers. Dattatreya first emerged as a teacher of Yoga, with clear Tantric traits. But later, he was accepted and absorbed into many other cults and sects, even including the more conventional Vaishnavism. He is also considered more of a God today, than a teacher. Today, this deity is worshiped by a multitude of Hindus from all walks of life, spanning the entire globe.

Benefits of Chanting Ghorkashtodharan Stotra are as follows:-
-Changes in the brain
-Improved mood and well-being.
-Reduced anxiety.
-Less fatigue.
-Improved visuospatial and verbal memory.

Lyrics:

श्रीपाद श्रीवल्लभ त्वं सदैव । श्रीदत्तास्मान्पाहि देवाधिदेव ॥
भावग्राह्य क्लेशहारिन्सुकीर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ १॥

त्वं नो माता त्वं पिताप्तोऽधिपस्त्वम् । त्राता योगक्षेमकृत्सद्गुरुस्त्वम् ॥
त्वं सर्वस्वं नोऽप्रभो विश्वमूर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ २॥

पापं तापं व्याधिमाधिं च दैन्यम् । भीतिं क्लेशं त्वं हराशु त्वदन्यम् ॥
त्रातारं नो वीक्ष्य ईशास्तजूर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ३॥

नान्यस्त्राता नापि दाता न भर्ता । त्वत्तो देव त्वं शरण्योऽकहर्ता ॥
कुर्वात्रेयानुग्रहं पूर्णराते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ४॥

धर्मे प्रीतिं सन्मतिं देवभक्तिम् । सत्संगाप्तिं देहि भुक्तिं च मुक्तिम् ।
भावासक्तिं चाखिलानंदमूर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ५॥

श्लोकपंचकमेततद्यो लोकमङ्गलवर्धनम् ।
प्रपठेन्नियतो भक्त्या स श्रीदत्तप्रियो भवेत् ॥

इति श्रीमत् परमहंस परिव्राजकाचार्य
श्रीमद् वासुदेवानन्दसरस्वतीस्वामीविरचितं
घोरकष्टोद्धारणस्तोत्रं सम्पूर्णम् ॥
Recommended